सुबन्तावली ?कचङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाकचङ्गलम् कचङ्गले कचङ्गलानि
सम्बोधनम्कचङ्गल कचङ्गले कचङ्गलानि
द्वितीयाकचङ्गलम् कचङ्गले कचङ्गलानि
तृतीयाकचङ्गलेन कचङ्गलाभ्याम् कचङ्गलैः
चतुर्थीकचङ्गलाय कचङ्गलाभ्याम् कचङ्गलेभ्यः
पञ्चमीकचङ्गलात् कचङ्गलाभ्याम् कचङ्गलेभ्यः
षष्ठीकचङ्गलस्य कचङ्गलयोः कचङ्गलानाम्
सप्तमीकचङ्गले कचङ्गलयोः कचङ्गलेषु

समास कचङ्गल

अव्यय ॰कचङ्गलम् ॰कचङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria