सुबन्तावली ?कचभार

Roma

पुमान्एकद्विबहु
प्रथमाकचभारः कचभारौ कचभाराः
सम्बोधनम्कचभार कचभारौ कचभाराः
द्वितीयाकचभारम् कचभारौ कचभारान्
तृतीयाकचभारेण कचभाराभ्याम् कचभारैः कचभारेभिः
चतुर्थीकचभाराय कचभाराभ्याम् कचभारेभ्यः
पञ्चमीकचभारात् कचभाराभ्याम् कचभारेभ्यः
षष्ठीकचभारस्य कचभारयोः कचभाराणाम्
सप्तमीकचभारे कचभारयोः कचभारेषु

समास कचभार

अव्यय ॰कचभारम् ॰कचभारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria