Declension table of ?kabiṣyat

Deva

MasculineSingularDualPlural
Nominativekabiṣyan kabiṣyantau kabiṣyantaḥ
Vocativekabiṣyan kabiṣyantau kabiṣyantaḥ
Accusativekabiṣyantam kabiṣyantau kabiṣyataḥ
Instrumentalkabiṣyatā kabiṣyadbhyām kabiṣyadbhiḥ
Dativekabiṣyate kabiṣyadbhyām kabiṣyadbhyaḥ
Ablativekabiṣyataḥ kabiṣyadbhyām kabiṣyadbhyaḥ
Genitivekabiṣyataḥ kabiṣyatoḥ kabiṣyatām
Locativekabiṣyati kabiṣyatoḥ kabiṣyatsu

Compound kabiṣyat -

Adverb -kabiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria