Declension table of ?kabiṣyantī

Deva

FeminineSingularDualPlural
Nominativekabiṣyantī kabiṣyantyau kabiṣyantyaḥ
Vocativekabiṣyanti kabiṣyantyau kabiṣyantyaḥ
Accusativekabiṣyantīm kabiṣyantyau kabiṣyantīḥ
Instrumentalkabiṣyantyā kabiṣyantībhyām kabiṣyantībhiḥ
Dativekabiṣyantyai kabiṣyantībhyām kabiṣyantībhyaḥ
Ablativekabiṣyantyāḥ kabiṣyantībhyām kabiṣyantībhyaḥ
Genitivekabiṣyantyāḥ kabiṣyantyoḥ kabiṣyantīnām
Locativekabiṣyantyām kabiṣyantyoḥ kabiṣyantīṣu

Compound kabiṣyanti - kabiṣyantī -

Adverb -kabiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria