Declension table of ?kabiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekabiṣyamāṇā kabiṣyamāṇe kabiṣyamāṇāḥ
Vocativekabiṣyamāṇe kabiṣyamāṇe kabiṣyamāṇāḥ
Accusativekabiṣyamāṇām kabiṣyamāṇe kabiṣyamāṇāḥ
Instrumentalkabiṣyamāṇayā kabiṣyamāṇābhyām kabiṣyamāṇābhiḥ
Dativekabiṣyamāṇāyai kabiṣyamāṇābhyām kabiṣyamāṇābhyaḥ
Ablativekabiṣyamāṇāyāḥ kabiṣyamāṇābhyām kabiṣyamāṇābhyaḥ
Genitivekabiṣyamāṇāyāḥ kabiṣyamāṇayoḥ kabiṣyamāṇānām
Locativekabiṣyamāṇāyām kabiṣyamāṇayoḥ kabiṣyamāṇāsu

Adverb -kabiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria