Declension table of ?kabantī

Deva

FeminineSingularDualPlural
Nominativekabantī kabantyau kabantyaḥ
Vocativekabanti kabantyau kabantyaḥ
Accusativekabantīm kabantyau kabantīḥ
Instrumentalkabantyā kabantībhyām kabantībhiḥ
Dativekabantyai kabantībhyām kabantībhyaḥ
Ablativekabantyāḥ kabantībhyām kabantībhyaḥ
Genitivekabantyāḥ kabantyoḥ kabantīnām
Locativekabantyām kabantyoḥ kabantīṣu

Compound kabanti - kabantī -

Adverb -kabanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria