सुबन्तावली ?कबन्धमुनि

Roma

पुमान्एकद्विबहु
प्रथमाकबन्धमुनिः कबन्धमुनी कबन्धमुनयः
सम्बोधनम्कबन्धमुने कबन्धमुनी कबन्धमुनयः
द्वितीयाकबन्धमुनिम् कबन्धमुनी कबन्धमुनीन्
तृतीयाकबन्धमुनिना कबन्धमुनिभ्याम् कबन्धमुनिभिः
चतुर्थीकबन्धमुनये कबन्धमुनिभ्याम् कबन्धमुनिभ्यः
पञ्चमीकबन्धमुनेः कबन्धमुनिभ्याम् कबन्धमुनिभ्यः
षष्ठीकबन्धमुनेः कबन्धमुन्योः कबन्धमुनीनाम्
सप्तमीकबन्धमुनौ कबन्धमुन्योः कबन्धमुनिषु

समास कबन्धमुनि

अव्यय ॰कबन्धमुनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria