सुबन्तावली ?कबमान

Roma

पुमान्एकद्विबहु
प्रथमाकबमानः कबमानौ कबमानाः
सम्बोधनम्कबमान कबमानौ कबमानाः
द्वितीयाकबमानम् कबमानौ कबमानान्
तृतीयाकबमानेन कबमानाभ्याम् कबमानैः कबमानेभिः
चतुर्थीकबमानाय कबमानाभ्याम् कबमानेभ्यः
पञ्चमीकबमानात् कबमानाभ्याम् कबमानेभ्यः
षष्ठीकबमानस्य कबमानयोः कबमानानाम्
सप्तमीकबमाने कबमानयोः कबमानेषु

समास कबमान

अव्यय ॰कबमानम् ॰कबमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria