Declension table of kāñcīpura

Deva

NeuterSingularDualPlural
Nominativekāñcīpuram kāñcīpure kāñcīpurāṇi
Vocativekāñcīpura kāñcīpure kāñcīpurāṇi
Accusativekāñcīpuram kāñcīpure kāñcīpurāṇi
Instrumentalkāñcīpureṇa kāñcīpurābhyām kāñcīpuraiḥ
Dativekāñcīpurāya kāñcīpurābhyām kāñcīpurebhyaḥ
Ablativekāñcīpurāt kāñcīpurābhyām kāñcīpurebhyaḥ
Genitivekāñcīpurasya kāñcīpurayoḥ kāñcīpurāṇām
Locativekāñcīpure kāñcīpurayoḥ kāñcīpureṣu

Compound kāñcīpura -

Adverb -kāñcīpuram -kāñcīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria