सुबन्तावली ?काञ्चनशृङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाकाञ्चनशृङ्गिणी काञ्चनशृङ्गिण्यौ काञ्चनशृङ्गिण्यः
सम्बोधनम्काञ्चनशृङ्गिणि काञ्चनशृङ्गिण्यौ काञ्चनशृङ्गिण्यः
द्वितीयाकाञ्चनशृङ्गिणीम् काञ्चनशृङ्गिण्यौ काञ्चनशृङ्गिणीः
तृतीयाकाञ्चनशृङ्गिण्या काञ्चनशृङ्गिणीभ्याम् काञ्चनशृङ्गिणीभिः
चतुर्थीकाञ्चनशृङ्गिण्यै काञ्चनशृङ्गिणीभ्याम् काञ्चनशृङ्गिणीभ्यः
पञ्चमीकाञ्चनशृङ्गिण्याः काञ्चनशृङ्गिणीभ्याम् काञ्चनशृङ्गिणीभ्यः
षष्ठीकाञ्चनशृङ्गिण्याः काञ्चनशृङ्गिण्योः काञ्चनशृङ्गिणीनाम्
सप्तमीकाञ्चनशृङ्गिण्याम् काञ्चनशृङ्गिण्योः काञ्चनशृङ्गिणीषु

समास काञ्चनशृङ्गिणि काञ्चनशृङ्गिणी

अव्यय ॰काञ्चनशृङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria