सुबन्तावली ?काञ्चनवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकाञ्चनवर्मा काञ्चनवर्माणौ काञ्चनवर्माणः
सम्बोधनम्काञ्चनवर्मन् काञ्चनवर्माणौ काञ्चनवर्माणः
द्वितीयाकाञ्चनवर्माणम् काञ्चनवर्माणौ काञ्चनवर्मणः
तृतीयाकाञ्चनवर्मणा काञ्चनवर्मभ्याम् काञ्चनवर्मभिः
चतुर्थीकाञ्चनवर्मणे काञ्चनवर्मभ्याम् काञ्चनवर्मभ्यः
पञ्चमीकाञ्चनवर्मणः काञ्चनवर्मभ्याम् काञ्चनवर्मभ्यः
षष्ठीकाञ्चनवर्मणः काञ्चनवर्मणोः काञ्चनवर्मणाम्
सप्तमीकाञ्चनवर्मणि काञ्चनवर्मणोः काञ्चनवर्मसु

समास काञ्चनवर्म

अव्यय ॰काञ्चनवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria