सुबन्तावली ?काञ्चनवप्र

Roma

पुमान्एकद्विबहु
प्रथमाकाञ्चनवप्रः काञ्चनवप्रौ काञ्चनवप्राः
सम्बोधनम्काञ्चनवप्र काञ्चनवप्रौ काञ्चनवप्राः
द्वितीयाकाञ्चनवप्रम् काञ्चनवप्रौ काञ्चनवप्रान्
तृतीयाकाञ्चनवप्रेण काञ्चनवप्राभ्याम् काञ्चनवप्रैः काञ्चनवप्रेभिः
चतुर्थीकाञ्चनवप्राय काञ्चनवप्राभ्याम् काञ्चनवप्रेभ्यः
पञ्चमीकाञ्चनवप्रात् काञ्चनवप्राभ्याम् काञ्चनवप्रेभ्यः
षष्ठीकाञ्चनवप्रस्य काञ्चनवप्रयोः काञ्चनवप्राणाम्
सप्तमीकाञ्चनवप्रे काञ्चनवप्रयोः काञ्चनवप्रेषु

समास काञ्चनवप्र

अव्यय ॰काञ्चनवप्रम् ॰काञ्चनवप्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria