सुबन्तावली ?काञ्चनाङ्गदिनी

Roma

स्त्रीएकद्विबहु
प्रथमाकाञ्चनाङ्गदिनी काञ्चनाङ्गदिन्यौ काञ्चनाङ्गदिन्यः
सम्बोधनम्काञ्चनाङ्गदिनि काञ्चनाङ्गदिन्यौ काञ्चनाङ्गदिन्यः
द्वितीयाकाञ्चनाङ्गदिनीम् काञ्चनाङ्गदिन्यौ काञ्चनाङ्गदिनीः
तृतीयाकाञ्चनाङ्गदिन्या काञ्चनाङ्गदिनीभ्याम् काञ्चनाङ्गदिनीभिः
चतुर्थीकाञ्चनाङ्गदिन्यै काञ्चनाङ्गदिनीभ्याम् काञ्चनाङ्गदिनीभ्यः
पञ्चमीकाञ्चनाङ्गदिन्याः काञ्चनाङ्गदिनीभ्याम् काञ्चनाङ्गदिनीभ्यः
षष्ठीकाञ्चनाङ्गदिन्याः काञ्चनाङ्गदिन्योः काञ्चनाङ्गदिनीनाम्
सप्तमीकाञ्चनाङ्गदिन्याम् काञ्चनाङ्गदिन्योः काञ्चनाङ्गदिनीषु

समास काञ्चनाङ्गदिनि काञ्चनाङ्गदिनी

अव्यय ॰काञ्चनाङ्गदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria