Declension table of kāśyapasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekāśyapasaṃhitā kāśyapasaṃhite kāśyapasaṃhitāḥ
Vocativekāśyapasaṃhite kāśyapasaṃhite kāśyapasaṃhitāḥ
Accusativekāśyapasaṃhitām kāśyapasaṃhite kāśyapasaṃhitāḥ
Instrumentalkāśyapasaṃhitayā kāśyapasaṃhitābhyām kāśyapasaṃhitābhiḥ
Dativekāśyapasaṃhitāyai kāśyapasaṃhitābhyām kāśyapasaṃhitābhyaḥ
Ablativekāśyapasaṃhitāyāḥ kāśyapasaṃhitābhyām kāśyapasaṃhitābhyaḥ
Genitivekāśyapasaṃhitāyāḥ kāśyapasaṃhitayoḥ kāśyapasaṃhitānām
Locativekāśyapasaṃhitāyām kāśyapasaṃhitayoḥ kāśyapasaṃhitāsu

Adverb -kāśyapasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria