Declension table of kāśyapakalpasūtra

Deva

NeuterSingularDualPlural
Nominativekāśyapakalpasūtram kāśyapakalpasūtre kāśyapakalpasūtrāṇi
Vocativekāśyapakalpasūtra kāśyapakalpasūtre kāśyapakalpasūtrāṇi
Accusativekāśyapakalpasūtram kāśyapakalpasūtre kāśyapakalpasūtrāṇi
Instrumentalkāśyapakalpasūtreṇa kāśyapakalpasūtrābhyām kāśyapakalpasūtraiḥ
Dativekāśyapakalpasūtrāya kāśyapakalpasūtrābhyām kāśyapakalpasūtrebhyaḥ
Ablativekāśyapakalpasūtrāt kāśyapakalpasūtrābhyām kāśyapakalpasūtrebhyaḥ
Genitivekāśyapakalpasūtrasya kāśyapakalpasūtrayoḥ kāśyapakalpasūtrāṇām
Locativekāśyapakalpasūtre kāśyapakalpasūtrayoḥ kāśyapakalpasūtreṣu

Compound kāśyapakalpasūtra -

Adverb -kāśyapakalpasūtram -kāśyapakalpasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria