Declension table of kāśyapa

Deva

NeuterSingularDualPlural
Nominativekāśyapam kāśyape kāśyapāni
Vocativekāśyapa kāśyape kāśyapāni
Accusativekāśyapam kāśyape kāśyapāni
Instrumentalkāśyapena kāśyapābhyām kāśyapaiḥ
Dativekāśyapāya kāśyapābhyām kāśyapebhyaḥ
Ablativekāśyapāt kāśyapābhyām kāśyapebhyaḥ
Genitivekāśyapasya kāśyapayoḥ kāśyapānām
Locativekāśyape kāśyapayoḥ kāśyapeṣu

Compound kāśyapa -

Adverb -kāśyapam -kāśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria