Declension table of kāśyapa

Deva

MasculineSingularDualPlural
Nominativekāśyapaḥ kāśyapau kāśyapāḥ
Vocativekāśyapa kāśyapau kāśyapāḥ
Accusativekāśyapam kāśyapau kāśyapān
Instrumentalkāśyapena kāśyapābhyām kāśyapaiḥ
Dativekāśyapāya kāśyapābhyām kāśyapebhyaḥ
Ablativekāśyapāt kāśyapābhyām kāśyapebhyaḥ
Genitivekāśyapasya kāśyapayoḥ kāśyapānām
Locativekāśyape kāśyapayoḥ kāśyapeṣu

Compound kāśyapa -

Adverb -kāśyapam -kāśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria