Declension table of ?kāśyāyana

Deva

MasculineSingularDualPlural
Nominativekāśyāyanaḥ kāśyāyanau kāśyāyanāḥ
Vocativekāśyāyana kāśyāyanau kāśyāyanāḥ
Accusativekāśyāyanam kāśyāyanau kāśyāyanān
Instrumentalkāśyāyanena kāśyāyanābhyām kāśyāyanaiḥ kāśyāyanebhiḥ
Dativekāśyāyanāya kāśyāyanābhyām kāśyāyanebhyaḥ
Ablativekāśyāyanāt kāśyāyanābhyām kāśyāyanebhyaḥ
Genitivekāśyāyanasya kāśyāyanayoḥ kāśyāyanānām
Locativekāśyāyane kāśyāyanayoḥ kāśyāyaneṣu

Compound kāśyāyana -

Adverb -kāśyāyanam -kāśyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria