Declension table of ?kāśitavatī

Deva

FeminineSingularDualPlural
Nominativekāśitavatī kāśitavatyau kāśitavatyaḥ
Vocativekāśitavati kāśitavatyau kāśitavatyaḥ
Accusativekāśitavatīm kāśitavatyau kāśitavatīḥ
Instrumentalkāśitavatyā kāśitavatībhyām kāśitavatībhiḥ
Dativekāśitavatyai kāśitavatībhyām kāśitavatībhyaḥ
Ablativekāśitavatyāḥ kāśitavatībhyām kāśitavatībhyaḥ
Genitivekāśitavatyāḥ kāśitavatyoḥ kāśitavatīnām
Locativekāśitavatyām kāśitavatyoḥ kāśitavatīṣu

Compound kāśitavati - kāśitavatī -

Adverb -kāśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria