Declension table of ?kāśitā

Deva

FeminineSingularDualPlural
Nominativekāśitā kāśite kāśitāḥ
Vocativekāśite kāśite kāśitāḥ
Accusativekāśitām kāśite kāśitāḥ
Instrumentalkāśitayā kāśitābhyām kāśitābhiḥ
Dativekāśitāyai kāśitābhyām kāśitābhyaḥ
Ablativekāśitāyāḥ kāśitābhyām kāśitābhyaḥ
Genitivekāśitāyāḥ kāśitayoḥ kāśitānām
Locativekāśitāyām kāśitayoḥ kāśitāsu

Adverb -kāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria