Declension table of kāśika

Deva

NeuterSingularDualPlural
Nominativekāśikam kāśike kāśikāni
Vocativekāśika kāśike kāśikāni
Accusativekāśikam kāśike kāśikāni
Instrumentalkāśikena kāśikābhyām kāśikaiḥ
Dativekāśikāya kāśikābhyām kāśikebhyaḥ
Ablativekāśikāt kāśikābhyām kāśikebhyaḥ
Genitivekāśikasya kāśikayoḥ kāśikānām
Locativekāśike kāśikayoḥ kāśikeṣu

Compound kāśika -

Adverb -kāśikam -kāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria