Declension table of kāśika

Deva

MasculineSingularDualPlural
Nominativekāśikaḥ kāśikau kāśikāḥ
Vocativekāśika kāśikau kāśikāḥ
Accusativekāśikam kāśikau kāśikān
Instrumentalkāśikena kāśikābhyām kāśikaiḥ
Dativekāśikāya kāśikābhyām kāśikebhyaḥ
Ablativekāśikāt kāśikābhyām kāśikebhyaḥ
Genitivekāśikasya kāśikayoḥ kāśikānām
Locativekāśike kāśikayoḥ kāśikeṣu

Compound kāśika -

Adverb -kāśikam -kāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria