Declension table of kāśīkhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekāśīkhaṇḍam kāśīkhaṇḍe kāśīkhaṇḍāni
Vocativekāśīkhaṇḍa kāśīkhaṇḍe kāśīkhaṇḍāni
Accusativekāśīkhaṇḍam kāśīkhaṇḍe kāśīkhaṇḍāni
Instrumentalkāśīkhaṇḍena kāśīkhaṇḍābhyām kāśīkhaṇḍaiḥ
Dativekāśīkhaṇḍāya kāśīkhaṇḍābhyām kāśīkhaṇḍebhyaḥ
Ablativekāśīkhaṇḍāt kāśīkhaṇḍābhyām kāśīkhaṇḍebhyaḥ
Genitivekāśīkhaṇḍasya kāśīkhaṇḍayoḥ kāśīkhaṇḍānām
Locativekāśīkhaṇḍe kāśīkhaṇḍayoḥ kāśīkhaṇḍeṣu

Compound kāśīkhaṇḍa -

Adverb -kāśīkhaṇḍam -kāśīkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria