Declension table of kāśīkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativekāśīkhaṇḍaḥ kāśīkhaṇḍau kāśīkhaṇḍāḥ
Vocativekāśīkhaṇḍa kāśīkhaṇḍau kāśīkhaṇḍāḥ
Accusativekāśīkhaṇḍam kāśīkhaṇḍau kāśīkhaṇḍān
Instrumentalkāśīkhaṇḍena kāśīkhaṇḍābhyām kāśīkhaṇḍaiḥ kāśīkhaṇḍebhiḥ
Dativekāśīkhaṇḍāya kāśīkhaṇḍābhyām kāśīkhaṇḍebhyaḥ
Ablativekāśīkhaṇḍāt kāśīkhaṇḍābhyām kāśīkhaṇḍebhyaḥ
Genitivekāśīkhaṇḍasya kāśīkhaṇḍayoḥ kāśīkhaṇḍānām
Locativekāśīkhaṇḍe kāśīkhaṇḍayoḥ kāśīkhaṇḍeṣu

Compound kāśīkhaṇḍa -

Adverb -kāśīkhaṇḍam -kāśīkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria