Declension table of kāśi

Deva

MasculineSingularDualPlural
Nominativekāśiḥ kāśī kāśayaḥ
Vocativekāśe kāśī kāśayaḥ
Accusativekāśim kāśī kāśīn
Instrumentalkāśinā kāśibhyām kāśibhiḥ
Dativekāśaye kāśibhyām kāśibhyaḥ
Ablativekāśeḥ kāśibhyām kāśibhyaḥ
Genitivekāśeḥ kāśyoḥ kāśīnām
Locativekāśau kāśyoḥ kāśiṣu

Compound kāśi -

Adverb -kāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria