Declension table of kāśi

Deva

FeminineSingularDualPlural
Nominativekāśiḥ kāśī kāśayaḥ
Vocativekāśe kāśī kāśayaḥ
Accusativekāśim kāśī kāśīḥ
Instrumentalkāśyā kāśibhyām kāśibhiḥ
Dativekāśyai kāśaye kāśibhyām kāśibhyaḥ
Ablativekāśyāḥ kāśeḥ kāśibhyām kāśibhyaḥ
Genitivekāśyāḥ kāśeḥ kāśyoḥ kāśīnām
Locativekāśyām kāśau kāśyoḥ kāśiṣu

Compound kāśi -

Adverb -kāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria