Declension table of ?kāśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekāśiṣyamāṇaḥ kāśiṣyamāṇau kāśiṣyamāṇāḥ
Vocativekāśiṣyamāṇa kāśiṣyamāṇau kāśiṣyamāṇāḥ
Accusativekāśiṣyamāṇam kāśiṣyamāṇau kāśiṣyamāṇān
Instrumentalkāśiṣyamāṇena kāśiṣyamāṇābhyām kāśiṣyamāṇaiḥ kāśiṣyamāṇebhiḥ
Dativekāśiṣyamāṇāya kāśiṣyamāṇābhyām kāśiṣyamāṇebhyaḥ
Ablativekāśiṣyamāṇāt kāśiṣyamāṇābhyām kāśiṣyamāṇebhyaḥ
Genitivekāśiṣyamāṇasya kāśiṣyamāṇayoḥ kāśiṣyamāṇānām
Locativekāśiṣyamāṇe kāśiṣyamāṇayoḥ kāśiṣyamāṇeṣu

Compound kāśiṣyamāṇa -

Adverb -kāśiṣyamāṇam -kāśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria