सुबन्तावली ?काशेरुयज्ञिक

Roma

पुमान्एकद्विबहु
प्रथमाकाशेरुयज्ञिकः काशेरुयज्ञिकौ काशेरुयज्ञिकाः
सम्बोधनम्काशेरुयज्ञिक काशेरुयज्ञिकौ काशेरुयज्ञिकाः
द्वितीयाकाशेरुयज्ञिकम् काशेरुयज्ञिकौ काशेरुयज्ञिकान्
तृतीयाकाशेरुयज्ञिकेन काशेरुयज्ञिकाभ्याम् काशेरुयज्ञिकैः काशेरुयज्ञिकेभिः
चतुर्थीकाशेरुयज्ञिकाय काशेरुयज्ञिकाभ्याम् काशेरुयज्ञिकेभ्यः
पञ्चमीकाशेरुयज्ञिकात् काशेरुयज्ञिकाभ्याम् काशेरुयज्ञिकेभ्यः
षष्ठीकाशेरुयज्ञिकस्य काशेरुयज्ञिकयोः काशेरुयज्ञिकानाम्
सप्तमीकाशेरुयज्ञिके काशेरुयज्ञिकयोः काशेरुयज्ञिकेषु

समास काशेरुयज्ञिक

अव्यय ॰काशेरुयज्ञिकम् ॰काशेरुयज्ञिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria