सुबन्तावली ?काशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकाशयिष्यन्ती काशयिष्यन्त्यौ काशयिष्यन्त्यः
सम्बोधनम्काशयिष्यन्ति काशयिष्यन्त्यौ काशयिष्यन्त्यः
द्वितीयाकाशयिष्यन्तीम् काशयिष्यन्त्यौ काशयिष्यन्तीः
तृतीयाकाशयिष्यन्त्या काशयिष्यन्तीभ्याम् काशयिष्यन्तीभिः
चतुर्थीकाशयिष्यन्त्यै काशयिष्यन्तीभ्याम् काशयिष्यन्तीभ्यः
पञ्चमीकाशयिष्यन्त्याः काशयिष्यन्तीभ्याम् काशयिष्यन्तीभ्यः
षष्ठीकाशयिष्यन्त्याः काशयिष्यन्त्योः काशयिष्यन्तीनाम्
सप्तमीकाशयिष्यन्त्याम् काशयिष्यन्त्योः काशयिष्यन्तीषु

समास काशयिष्यन्ति काशयिष्यन्ती

अव्यय ॰काशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria