Declension table of kāśa

Deva

NeuterSingularDualPlural
Nominativekāśam kāśe kāśāni
Vocativekāśa kāśe kāśāni
Accusativekāśam kāśe kāśāni
Instrumentalkāśena kāśābhyām kāśaiḥ
Dativekāśāya kāśābhyām kāśebhyaḥ
Ablativekāśāt kāśābhyām kāśebhyaḥ
Genitivekāśasya kāśayoḥ kāśānām
Locativekāśe kāśayoḥ kāśeṣu

Compound kāśa -

Adverb -kāśam -kāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria