Declension table of kāśa

Deva

MasculineSingularDualPlural
Nominativekāśaḥ kāśau kāśāḥ
Vocativekāśa kāśau kāśāḥ
Accusativekāśam kāśau kāśān
Instrumentalkāśena kāśābhyām kāśaiḥ kāśebhiḥ
Dativekāśāya kāśābhyām kāśebhyaḥ
Ablativekāśāt kāśābhyām kāśebhyaḥ
Genitivekāśasya kāśayoḥ kāśānām
Locativekāśe kāśayoḥ kāśeṣu

Compound kāśa -

Adverb -kāśam -kāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria