Declension table of kāyakalpa

Deva

MasculineSingularDualPlural
Nominativekāyakalpaḥ kāyakalpau kāyakalpāḥ
Vocativekāyakalpa kāyakalpau kāyakalpāḥ
Accusativekāyakalpam kāyakalpau kāyakalpān
Instrumentalkāyakalpena kāyakalpābhyām kāyakalpaiḥ kāyakalpebhiḥ
Dativekāyakalpāya kāyakalpābhyām kāyakalpebhyaḥ
Ablativekāyakalpāt kāyakalpābhyām kāyakalpebhyaḥ
Genitivekāyakalpasya kāyakalpayoḥ kāyakalpānām
Locativekāyakalpe kāyakalpayoḥ kāyakalpeṣu

Compound kāyakalpa -

Adverb -kāyakalpam -kāyakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria