Declension table of kāyaka

Deva

NeuterSingularDualPlural
Nominativekāyakam kāyake kāyakāni
Vocativekāyaka kāyake kāyakāni
Accusativekāyakam kāyake kāyakāni
Instrumentalkāyakena kāyakābhyām kāyakaiḥ
Dativekāyakāya kāyakābhyām kāyakebhyaḥ
Ablativekāyakāt kāyakābhyām kāyakebhyaḥ
Genitivekāyakasya kāyakayoḥ kāyakānām
Locativekāyake kāyakayoḥ kāyakeṣu

Compound kāyaka -

Adverb -kāyakam -kāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria