Declension table of kāvyaśobhā

Deva

FeminineSingularDualPlural
Nominativekāvyaśobhā kāvyaśobhe kāvyaśobhāḥ
Vocativekāvyaśobhe kāvyaśobhe kāvyaśobhāḥ
Accusativekāvyaśobhām kāvyaśobhe kāvyaśobhāḥ
Instrumentalkāvyaśobhayā kāvyaśobhābhyām kāvyaśobhābhiḥ
Dativekāvyaśobhāyai kāvyaśobhābhyām kāvyaśobhābhyaḥ
Ablativekāvyaśobhāyāḥ kāvyaśobhābhyām kāvyaśobhābhyaḥ
Genitivekāvyaśobhāyāḥ kāvyaśobhayoḥ kāvyaśobhānām
Locativekāvyaśobhāyām kāvyaśobhayoḥ kāvyaśobhāsu

Adverb -kāvyaśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria