Declension table of kāvyaśāstravinoda

Deva

MasculineSingularDualPlural
Nominativekāvyaśāstravinodaḥ kāvyaśāstravinodau kāvyaśāstravinodāḥ
Vocativekāvyaśāstravinoda kāvyaśāstravinodau kāvyaśāstravinodāḥ
Accusativekāvyaśāstravinodam kāvyaśāstravinodau kāvyaśāstravinodān
Instrumentalkāvyaśāstravinodena kāvyaśāstravinodābhyām kāvyaśāstravinodaiḥ kāvyaśāstravinodebhiḥ
Dativekāvyaśāstravinodāya kāvyaśāstravinodābhyām kāvyaśāstravinodebhyaḥ
Ablativekāvyaśāstravinodāt kāvyaśāstravinodābhyām kāvyaśāstravinodebhyaḥ
Genitivekāvyaśāstravinodasya kāvyaśāstravinodayoḥ kāvyaśāstravinodānām
Locativekāvyaśāstravinode kāvyaśāstravinodayoḥ kāvyaśāstravinodeṣu

Compound kāvyaśāstravinoda -

Adverb -kāvyaśāstravinodam -kāvyaśāstravinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria