Declension table of kāvyaśāstra

Deva

NeuterSingularDualPlural
Nominativekāvyaśāstram kāvyaśāstre kāvyaśāstrāṇi
Vocativekāvyaśāstra kāvyaśāstre kāvyaśāstrāṇi
Accusativekāvyaśāstram kāvyaśāstre kāvyaśāstrāṇi
Instrumentalkāvyaśāstreṇa kāvyaśāstrābhyām kāvyaśāstraiḥ
Dativekāvyaśāstrāya kāvyaśāstrābhyām kāvyaśāstrebhyaḥ
Ablativekāvyaśāstrāt kāvyaśāstrābhyām kāvyaśāstrebhyaḥ
Genitivekāvyaśāstrasya kāvyaśāstrayoḥ kāvyaśāstrāṇām
Locativekāvyaśāstre kāvyaśāstrayoḥ kāvyaśāstreṣu

Compound kāvyaśāstra -

Adverb -kāvyaśāstram -kāvyaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria