Declension table of kāvyarākṣasa

Deva

NeuterSingularDualPlural
Nominativekāvyarākṣasam kāvyarākṣase kāvyarākṣasāni
Vocativekāvyarākṣasa kāvyarākṣase kāvyarākṣasāni
Accusativekāvyarākṣasam kāvyarākṣase kāvyarākṣasāni
Instrumentalkāvyarākṣasena kāvyarākṣasābhyām kāvyarākṣasaiḥ
Dativekāvyarākṣasāya kāvyarākṣasābhyām kāvyarākṣasebhyaḥ
Ablativekāvyarākṣasāt kāvyarākṣasābhyām kāvyarākṣasebhyaḥ
Genitivekāvyarākṣasasya kāvyarākṣasayoḥ kāvyarākṣasānām
Locativekāvyarākṣase kāvyarākṣasayoḥ kāvyarākṣaseṣu

Compound kāvyarākṣasa -

Adverb -kāvyarākṣasam -kāvyarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria