Declension table of kāvyapuruṣa

Deva

MasculineSingularDualPlural
Nominativekāvyapuruṣaḥ kāvyapuruṣau kāvyapuruṣāḥ
Vocativekāvyapuruṣa kāvyapuruṣau kāvyapuruṣāḥ
Accusativekāvyapuruṣam kāvyapuruṣau kāvyapuruṣān
Instrumentalkāvyapuruṣeṇa kāvyapuruṣābhyām kāvyapuruṣaiḥ
Dativekāvyapuruṣāya kāvyapuruṣābhyām kāvyapuruṣebhyaḥ
Ablativekāvyapuruṣāt kāvyapuruṣābhyām kāvyapuruṣebhyaḥ
Genitivekāvyapuruṣasya kāvyapuruṣayoḥ kāvyapuruṣāṇām
Locativekāvyapuruṣe kāvyapuruṣayoḥ kāvyapuruṣeṣu

Compound kāvyapuruṣa -

Adverb -kāvyapuruṣam -kāvyapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria