Declension table of kāvyaprakāśa

Deva

MasculineSingularDualPlural
Nominativekāvyaprakāśaḥ kāvyaprakāśau kāvyaprakāśāḥ
Vocativekāvyaprakāśa kāvyaprakāśau kāvyaprakāśāḥ
Accusativekāvyaprakāśam kāvyaprakāśau kāvyaprakāśān
Instrumentalkāvyaprakāśena kāvyaprakāśābhyām kāvyaprakāśaiḥ kāvyaprakāśebhiḥ
Dativekāvyaprakāśāya kāvyaprakāśābhyām kāvyaprakāśebhyaḥ
Ablativekāvyaprakāśāt kāvyaprakāśābhyām kāvyaprakāśebhyaḥ
Genitivekāvyaprakāśasya kāvyaprakāśayoḥ kāvyaprakāśānām
Locativekāvyaprakāśe kāvyaprakāśayoḥ kāvyaprakāśeṣu

Compound kāvyaprakāśa -

Adverb -kāvyaprakāśam -kāvyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria