Declension table of kāvyapāka

Deva

MasculineSingularDualPlural
Nominativekāvyapākaḥ kāvyapākau kāvyapākāḥ
Vocativekāvyapāka kāvyapākau kāvyapākāḥ
Accusativekāvyapākam kāvyapākau kāvyapākān
Instrumentalkāvyapākena kāvyapākābhyām kāvyapākaiḥ kāvyapākebhiḥ
Dativekāvyapākāya kāvyapākābhyām kāvyapākebhyaḥ
Ablativekāvyapākāt kāvyapākābhyām kāvyapākebhyaḥ
Genitivekāvyapākasya kāvyapākayoḥ kāvyapākānām
Locativekāvyapāke kāvyapākayoḥ kāvyapākeṣu

Compound kāvyapāka -

Adverb -kāvyapākam -kāvyapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria