Declension table of kāvyamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativekāvyamīmāṃsā kāvyamīmāṃse kāvyamīmāṃsāḥ
Vocativekāvyamīmāṃse kāvyamīmāṃse kāvyamīmāṃsāḥ
Accusativekāvyamīmāṃsām kāvyamīmāṃse kāvyamīmāṃsāḥ
Instrumentalkāvyamīmāṃsayā kāvyamīmāṃsābhyām kāvyamīmāṃsābhiḥ
Dativekāvyamīmāṃsāyai kāvyamīmāṃsābhyām kāvyamīmāṃsābhyaḥ
Ablativekāvyamīmāṃsāyāḥ kāvyamīmāṃsābhyām kāvyamīmāṃsābhyaḥ
Genitivekāvyamīmāṃsāyāḥ kāvyamīmāṃsayoḥ kāvyamīmāṃsānām
Locativekāvyamīmāṃsāyām kāvyamīmāṃsayoḥ kāvyamīmāṃsāsu

Adverb -kāvyamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria