Declension table of kāvyalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekāvyalakṣaṇam kāvyalakṣaṇe kāvyalakṣaṇāni
Vocativekāvyalakṣaṇa kāvyalakṣaṇe kāvyalakṣaṇāni
Accusativekāvyalakṣaṇam kāvyalakṣaṇe kāvyalakṣaṇāni
Instrumentalkāvyalakṣaṇena kāvyalakṣaṇābhyām kāvyalakṣaṇaiḥ
Dativekāvyalakṣaṇāya kāvyalakṣaṇābhyām kāvyalakṣaṇebhyaḥ
Ablativekāvyalakṣaṇāt kāvyalakṣaṇābhyām kāvyalakṣaṇebhyaḥ
Genitivekāvyalakṣaṇasya kāvyalakṣaṇayoḥ kāvyalakṣaṇānām
Locativekāvyalakṣaṇe kāvyalakṣaṇayoḥ kāvyalakṣaṇeṣu

Compound kāvyalakṣaṇa -

Adverb -kāvyalakṣaṇam -kāvyalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria