Declension table of kāvyaguṇa

Deva

MasculineSingularDualPlural
Nominativekāvyaguṇaḥ kāvyaguṇau kāvyaguṇāḥ
Vocativekāvyaguṇa kāvyaguṇau kāvyaguṇāḥ
Accusativekāvyaguṇam kāvyaguṇau kāvyaguṇān
Instrumentalkāvyaguṇena kāvyaguṇābhyām kāvyaguṇaiḥ
Dativekāvyaguṇāya kāvyaguṇābhyām kāvyaguṇebhyaḥ
Ablativekāvyaguṇāt kāvyaguṇābhyām kāvyaguṇebhyaḥ
Genitivekāvyaguṇasya kāvyaguṇayoḥ kāvyaguṇānām
Locativekāvyaguṇe kāvyaguṇayoḥ kāvyaguṇeṣu

Compound kāvyaguṇa -

Adverb -kāvyaguṇam -kāvyaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria