Declension table of kāvyadoṣa

Deva

MasculineSingularDualPlural
Nominativekāvyadoṣaḥ kāvyadoṣau kāvyadoṣāḥ
Vocativekāvyadoṣa kāvyadoṣau kāvyadoṣāḥ
Accusativekāvyadoṣam kāvyadoṣau kāvyadoṣān
Instrumentalkāvyadoṣeṇa kāvyadoṣābhyām kāvyadoṣaiḥ kāvyadoṣebhiḥ
Dativekāvyadoṣāya kāvyadoṣābhyām kāvyadoṣebhyaḥ
Ablativekāvyadoṣāt kāvyadoṣābhyām kāvyadoṣebhyaḥ
Genitivekāvyadoṣasya kāvyadoṣayoḥ kāvyadoṣāṇām
Locativekāvyadoṣe kāvyadoṣayoḥ kāvyadoṣeṣu

Compound kāvyadoṣa -

Adverb -kāvyadoṣam -kāvyadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria