Declension table of kāvyadarpaṇa

Deva

MasculineSingularDualPlural
Nominativekāvyadarpaṇaḥ kāvyadarpaṇau kāvyadarpaṇāḥ
Vocativekāvyadarpaṇa kāvyadarpaṇau kāvyadarpaṇāḥ
Accusativekāvyadarpaṇam kāvyadarpaṇau kāvyadarpaṇān
Instrumentalkāvyadarpaṇena kāvyadarpaṇābhyām kāvyadarpaṇaiḥ kāvyadarpaṇebhiḥ
Dativekāvyadarpaṇāya kāvyadarpaṇābhyām kāvyadarpaṇebhyaḥ
Ablativekāvyadarpaṇāt kāvyadarpaṇābhyām kāvyadarpaṇebhyaḥ
Genitivekāvyadarpaṇasya kāvyadarpaṇayoḥ kāvyadarpaṇānām
Locativekāvyadarpaṇe kāvyadarpaṇayoḥ kāvyadarpaṇeṣu

Compound kāvyadarpaṇa -

Adverb -kāvyadarpaṇam -kāvyadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria