Declension table of kāvyātman

Deva

NeuterSingularDualPlural
Nominativekāvyātma kāvyātmanī kāvyātmāni
Vocativekāvyātman kāvyātma kāvyātmanī kāvyātmāni
Accusativekāvyātma kāvyātmanī kāvyātmāni
Instrumentalkāvyātmanā kāvyātmabhyām kāvyātmabhiḥ
Dativekāvyātmane kāvyātmabhyām kāvyātmabhyaḥ
Ablativekāvyātmanaḥ kāvyātmabhyām kāvyātmabhyaḥ
Genitivekāvyātmanaḥ kāvyātmanoḥ kāvyātmanām
Locativekāvyātmani kāvyātmanoḥ kāvyātmasu

Compound kāvyātma -

Adverb -kāvyātma -kāvyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria