Declension table of kāvyārthatattva

Deva

NeuterSingularDualPlural
Nominativekāvyārthatattvam kāvyārthatattve kāvyārthatattvāni
Vocativekāvyārthatattva kāvyārthatattve kāvyārthatattvāni
Accusativekāvyārthatattvam kāvyārthatattve kāvyārthatattvāni
Instrumentalkāvyārthatattvena kāvyārthatattvābhyām kāvyārthatattvaiḥ
Dativekāvyārthatattvāya kāvyārthatattvābhyām kāvyārthatattvebhyaḥ
Ablativekāvyārthatattvāt kāvyārthatattvābhyām kāvyārthatattvebhyaḥ
Genitivekāvyārthatattvasya kāvyārthatattvayoḥ kāvyārthatattvānām
Locativekāvyārthatattve kāvyārthatattvayoḥ kāvyārthatattveṣu

Compound kāvyārthatattva -

Adverb -kāvyārthatattvam -kāvyārthatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria