Declension table of kāvyārthacaura

Deva

MasculineSingularDualPlural
Nominativekāvyārthacauraḥ kāvyārthacaurau kāvyārthacaurāḥ
Vocativekāvyārthacaura kāvyārthacaurau kāvyārthacaurāḥ
Accusativekāvyārthacauram kāvyārthacaurau kāvyārthacaurān
Instrumentalkāvyārthacaureṇa kāvyārthacaurābhyām kāvyārthacauraiḥ kāvyārthacaurebhiḥ
Dativekāvyārthacaurāya kāvyārthacaurābhyām kāvyārthacaurebhyaḥ
Ablativekāvyārthacaurāt kāvyārthacaurābhyām kāvyārthacaurebhyaḥ
Genitivekāvyārthacaurasya kāvyārthacaurayoḥ kāvyārthacaurāṇām
Locativekāvyārthacaure kāvyārthacaurayoḥ kāvyārthacaureṣu

Compound kāvyārthacaura -

Adverb -kāvyārthacauram -kāvyārthacaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria