Declension table of kāvyārtha

Deva

MasculineSingularDualPlural
Nominativekāvyārthaḥ kāvyārthau kāvyārthāḥ
Vocativekāvyārtha kāvyārthau kāvyārthāḥ
Accusativekāvyārtham kāvyārthau kāvyārthān
Instrumentalkāvyārthena kāvyārthābhyām kāvyārthaiḥ kāvyārthebhiḥ
Dativekāvyārthāya kāvyārthābhyām kāvyārthebhyaḥ
Ablativekāvyārthāt kāvyārthābhyām kāvyārthebhyaḥ
Genitivekāvyārthasya kāvyārthayoḥ kāvyārthānām
Locativekāvyārthe kāvyārthayoḥ kāvyārtheṣu

Compound kāvyārtha -

Adverb -kāvyārtham -kāvyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria