Declension table of kāvyānuśāsana

Deva

NeuterSingularDualPlural
Nominativekāvyānuśāsanam kāvyānuśāsane kāvyānuśāsanāni
Vocativekāvyānuśāsana kāvyānuśāsane kāvyānuśāsanāni
Accusativekāvyānuśāsanam kāvyānuśāsane kāvyānuśāsanāni
Instrumentalkāvyānuśāsanena kāvyānuśāsanābhyām kāvyānuśāsanaiḥ
Dativekāvyānuśāsanāya kāvyānuśāsanābhyām kāvyānuśāsanebhyaḥ
Ablativekāvyānuśāsanāt kāvyānuśāsanābhyām kāvyānuśāsanebhyaḥ
Genitivekāvyānuśāsanasya kāvyānuśāsanayoḥ kāvyānuśāsanānām
Locativekāvyānuśāsane kāvyānuśāsanayoḥ kāvyānuśāsaneṣu

Compound kāvyānuśāsana -

Adverb -kāvyānuśāsanam -kāvyānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria